Presentation is loading. Please wait.

Presentation is loading. Please wait.

1 Sri Krishna Caitanyā Prabhu Nityanandā Sri Advaita Gadadara Sri Vāsādi Gaura Bhakta Vrindā Hare krsna hare krsna Krsna krsna hare hare Hare rama hare.

Similar presentations


Presentation on theme: "1 Sri Krishna Caitanyā Prabhu Nityanandā Sri Advaita Gadadara Sri Vāsādi Gaura Bhakta Vrindā Hare krsna hare krsna Krsna krsna hare hare Hare rama hare."— Presentation transcript:

1 1 Sri Krishna Caitanyā Prabhu Nityanandā Sri Advaita Gadadara Sri Vāsādi Gaura Bhakta Vrindā Hare krsna hare krsna Krsna krsna hare hare Hare rama hare rama Rama rama hare hare Group Chanting- One full round (108 beads)

2 Group Chanting 10 mins Review Last Week’s Sloka 3 mins Bhajan – by Children 7 mins Hari Katha (Special) 10 mins Special Dance&Song video 5 mins Hari Bhajan 10 mins Review G2 Slokas 10 mins Announcement/Discussions 5 mins Agenda 2

3 Namas te guru-devaya Sarva-siddhi pradayine Sarva mangala rupaya Sarvananda vidhayine I offer pranam to Gurudeva, to bestow all spiritual perfection and happiness. Guru Vandana 3

4 4 Nāma sankìrtanam yasya Sarva pāpa pranāsanam Pranāmo dukha samanas Tam namāmi harim param (S.B 12.13.23) Congregational chanting of Lord’s name destroys all sins. Offering pranam to Him relieves all material sufferings. I offer my pranams to that Lord Hari Sloka for this Week – Srimad Bhagavatam Last Sloka

5 5 Hari Bhajan Led By Children

6 6 Hari Katha – Special (Guruvayur) Maha-Vishnu worshipped Brahma, Krishna, Uddhava Guru & Vayu Parasu Rama Lord Siva & Parvathi Bhuloka-Vaikunta

7 7 Guruvayur Keshava Padmanabha Lakshmi

8 8 Guruvayur

9 9

10 10 Guruvayur

11 11 Guruvayur Konti Menon – Temple President (1901) Bhattathri – Superindendent

12 12 Guruvayur

13 13 Bhārata Bhumite Haila Manusya Janma Yāra Janma Sārthaka Kari’ Kara Para-Upakāra Hare krsna hare krsna Krsna krsna hare hare Hare rama hare rama Rama rama hare hare One who has taken birth in Bhārat should make his life successful by preaching the glories of the Lord!

14 14 Guruvayur

15 15 A Special Dance & Song for Guruvayur Krishna! Language Hints: Chiri Kūdi – With plenty of Smile Kaliyādi – Happily Dancing Vaa – Come Kannā – Krishna Vennai – Butter Naru Nei – Sweet Clarified Butter Pāl – Milk Tharām – I give Vanna Mayil – Beautiful Peacock Alagōdu – With Beauty Nadanam – Dance Konchi Kochi – Childish & Dearful

16 16 Sloka Revision G2 Slokas

17 17 1 Man-manā bhava mad-bhakto Mad yāji mām namas kuru Mām evaişyasi yukt vaivam Ātmānam mat parā yaņah (B.G 9.34) Always think of Me, become My devotee, Offer vandanam and worship Me. Then surely you will come to Me. G2 Slokas

18 18 2 Sravanam kirtanam visnoh Smaranam pāda sevanam Archanam vandanam dāsyam Sakhyam ātma-nivedanam (S.B 7.5.23) The nine processes of bhakti are: Hearing, chanting, remembering, serving His lotus feet, worshiping, offering prayers, being a servant, being dear, and offer one’s soul to the Lord. G2 Slokas

19 19 3 Sādhu sanga sādhu sanga Sarva sāstre kaya Lave mātra sādhu sanga Sarva siddhi haya (C.C M.22.54) Even a moment of association with a divine person can give complete spiritual perfection G2 Slokas

20 20 4 Yam yam vāpi smaran bhāvam Tyajaty ante kalevaram Tam tam evaiti kaunteya Sadā tad-bhāva-bhāvitah (B.G 8.6) O son of Kunti, whatever one constantly remembers at the time of death, they will attain it without fail. G2 Slokas

21 21 5 Ananyās cintayanto mām Ye janāh paryupāsate Teşām nityābhiyuktānām Yoga-kshemam vahām yaham (B.G 9.22) To my bhaktas who always worship me, I will personally look after them by carrying what they lack and preserving what they have. G2 Slokas

22 22 6 Mahā prasāde govinde Nāma brahmaņi vaişnave Svalpa puņya vatām rājan Viśvāso naiva jāyate (Mahabharat) People with less punya will have no faith in maha prasadam, in Sri Govinda, in holy name of the Lord or in the devotees of the Lord. G2 Slokas

23 23 7 Tulasy amrta janmāsi Sadā tvam kesava priyā Kesa vārthe vicin vāmi Varadā bhava sobhane (Hari Bhakti Vilasa 7.347) O Tulasi devi. You came from nectar when churning milk ocean. You are very dear to Lord Kesava. I pick your leaves to worship Him. Please bestow success in my worship G2 Slokas

24 24 8 Harer nāma harer nāma Harer nāmaiva kévalam Kalau nāsty eva nāsty eva Nāsty éva gatir anyathā (Brhad-Naradiya Purana) For deliverance in this Kali Yuga, there is no other way, there is no other way except chanting the holy names of the Lord. G2 Slokas

25 25 9 Patram puşpam phalam toyam Yo me bhaktyā prayacchati Tad aham bhakty-upahrta Asnāmi prayatātmanah (B.G 9.26) If one offers Me with love and devotion a leaf, a flower, fruit or water, I will accept it. G2 Slokas

26 26 10 Nāma sankìrtanam yasya Sarva pāpa pranāsanam Pranāmo dukha samanas Tam namāmi harim param (S.B 12.13.23) Congregational chanting of Lord’s name destroys all sins. Offering pranam to Him relieves all material sufferings. I offer my pranams to that Lord Hari. G2 Slokas

27 27 Janmâdy asya yato ‘nvayâd i- taratas cârthesv abhijnah svarât Tene brahma hrdâ ya âdi kavaye muhyanti yat sūrayah Tejo-vâri mrdâm yathâ vini mayo yatra tri sargo’mrsâ Dhâmnâ svena sadâ nirasta-ku- hakam satyam param dhìmahi G2 Slokas

28 28 [ Gokula Balaka Gopi Jeevana Gopala Govinda Go Vardhana ] (2) [ Narayana Hari Narayana Nara Hari Rupa Sri Narayana ] (2) … (Gokula) [ NavaNita Chora Nanda Nandana Madhava Yadhava Madhu Sudhana ] (2) [ Narayana Hari Narayana Jaya Hari Giri Dhari Narayana ] (2)… (Gokula) [ Hare Krishna Hare Krsna Krsna Krsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare ] [ Gokula Balaka Gopi Jeevana Gopala Govinda Go Vardhana ]

29 29 Rāma Rāghavā Jaya Sìta Nāyakā [ Rāma Rāghava Rājeeva Lochana Kāmitha Phaladā Kari Varadā ] Krishna Keshavā Jaya Gopi Mādhavā [ Krishnā Keshava Ambuja Lochana Vânchita Phaladā Yadu Varadā ] ….. [Rama] Rāma Rāghavā Jaya Sìta Nāyakā Hari Bhajan

30 30 Yamunā Theera Yadhu Varadā Yādhava Mādhavā Hey Ramanā! Vrindā Vana Dhara Govindā Vāmanā Kesavā Hey Ramanā! Hari Bhajan

31 31 Mahā Prasāde Govinde Nāma Brahmani Vaisnave Svalpa Punya Vatām Rājan Visvāso Naiva Jāyate Maha Prasadam Prayer

32 Dhvani Sri Radha Govindaji Ki Jay Sri Sita Ram Parivar Ki Jay Sri Caitanya Maha Prabhu Ki Jay Tulasi Maharani Ki Jay Ganga Yamuna Devi Ki Jay Guru Dev Ki Jay ! Hare Krishna! 32 Dhvani


Download ppt "1 Sri Krishna Caitanyā Prabhu Nityanandā Sri Advaita Gadadara Sri Vāsādi Gaura Bhakta Vrindā Hare krsna hare krsna Krsna krsna hare hare Hare rama hare."

Similar presentations


Ads by Google