Download presentation
Published byJesse Smith Modified over 10 years ago
1
[1] Shuklam Baradaram Vishnum, Sasi Varnam Chatur Bhujam, Prasanna Vadanan Dyayet, Sarva Vignoba Sandaye Vyasam Vasishtanaptharam, Sakthe Poutramakalmasham Parasarathmajam vande, Shukathatham Taponidhim Vyasa Vishnu Roopaya, Vyasa Roopaya Vishnave Namo Vai Brahma Vidaya, Vasishtaya Namo Nama. Avikaraya Shuddhaya, Nityaya Paramatmane, Sadaika Roopa Roopaya, Vishnave Sarva Jishnave.
2
[2] Yasya smarana Mathrena, Janma Samsara bandhanath. Vimuchayate Nama Tasmai , Vishnave Prabha vishnave OM Namo Vishnave Prabha Vishnave Shri Vaisampayana Uvacha:- Shrutva dharmaneshena , Pavanani cha Sarvasha, Yudishtra santhanavam Puneravabhya Bhashata Yudishtra Uvacha:- Kimekam Daivatham Loke, Kim Vapyegam Parayanam, Sthuvantha Kam Kamarchanda Prapnyur Manava Shubham, Ko Dharma sarva Dharmanam Paramo Matha Kim Japan Muchyathe Jandur Janma Samsara Bhandanat
3
[3] [3] Bheeshma Uvacha:- Jagat Prabhum devadevam Anantham Purushottamam, Stuvan nama Sahasrena, Purusha Sathathothida, Tameva charchayan nityam, Bhaktya purushamavyayam, Dhyayan sthuvan namasyancha yajamanasthameva cha, Anadi nidhanam vishnum sarva loka Maheswaram Lokadyaksham stuvannityam Sarva dukkhago bhaved, Brahmanyam sarva dharmagnam Lokanam keerthi vardhanam Lokanatham Mahadbhootham Sarva Bhootha bhavodbhavam
4
[4] Aeshame sarva dharmanam dharmadhika tamo matha, Yad bhaktyo pundarikaksham Stuvyr-archanayr-nara sada, Paramam yo mahatteja, paramam yo mahattapa Paramam yo mahad brahma paramam ya parayanam Pavithranam Pavithram yo mangalanam cha mangalam Dhaivatham devathanam cha bhootanam yo vya pitha Yatha sarvani bhoothani bhavandyathi yugagame Yasmincha pralayam yanthi punareve yuga kshaye Tasya Loka pradhanasya Jagannatathasya bhoopathe Vishno nama sahasram me Srunu papa bhayapaham
5
[5] Rishir Namnam Sahsrasya Veda Vyaso Maha Muni Chando aunustup stada devo bhagawan devaki sutha Amruthamsu Bhavo Bhhejam Shakthir devaki nandana Trisama hridayam tasya santhyarthe viniyujyade Vishnum Jishnum Mahavishnum Prabha vishnun Maheswaram Aneka Roopa Daityantham Namami purushottamam DHYANAM Ksheerodanvath pradese suchimani vilasad saikathe Maukthikanam Malaklupthasanastha Spatikamani nibhai maukthiker mandithanga Shubrai-rabrai-rathabrai ruparivirachitai muktha peeyusha varshai Anandi na puniyadari nalina Gadha sankapanir Mukunda (1)
6
[6] Bhoo padau yasya nabhi r viyadasu ranila schandra suryaau cha nether Karnavasasiro dhaumugamabhi dhahano yasya vasteyamabhdhi Anthastham yasya viswam sura nara khaga go bhogi gandharva dhaityai, Chitram ram ramyathe tham thribhuvana vapusham vishnumeesam namami (2) Santhakaram Bujaga sayanam Padmanabham suresam Viswadharam Gagana sadrusam Megha varnam shubangam Lakshmi kantham kamala nayanam Yogi hrid dyana gamyam Vande vishnum bava bhayaharam sava lokaika nadham (3) Megha syamam Peetha kouseys vasam Srivatsangam Kausthuboth bhasithangam Punyopetham pundareekayathaksham Vishnum vande sarva lokaika natham (4)
7
[7] Sasanga chakram sakerita kundalam sappeethavastram saraseruhekshanam Sahara vaksha sthala shobhi kousthubham namai Vishnum sirasa chaturbhujam (5) Chayayam Parijatasys hemasimhasanopari Aseenamam budha syama Mayathakashamalangrutham Chandranana chathurbahum sreevatsangitha vakshasam Rukmani Satyabhamabhyam Sahitham Krishnamasraye nama sahasra prarambham: OM Viswam Vishnu vashatkara bhootha bhavya bhavat prabhu bhootakrit bhootabrit bhava, bhootatma, bhootabhavana 1
8
[8] pootatma paramaathma sa mukthanam parama gathihi avyaya purusha sakhshi kshetragna akshara yevasa 2 yoga yoga vitham netha pradhana –purusheswara yoga yoga vitham netha pradhana –purusheswara 3 Sarwa Ssarva shiva sthanu bhootaatha nidhiravyaya sambhava bhavano bhartha prabhava prabhureeshwara 4 swayambhoo sambhuraadithya pushkaratcho mahaswana anadhinadhano dhatha vidhadha dhaduruththama 5 aprameyo hrishikesa padhmanabho maraprabhuu vishwakarma manusthvashta sthavishta sthaviro dhruva 6
9
[9] akrahyas saswadha krishno lohi datcha pradharthana prabhoodas thrigaguththaama pavithram mangalam paramaha 7 eesana praanadho praano jyeshtas shreshtas prajapathihi hiranyagharbo bhoogarbho madhavo madhusoodhana 8 eeaswaro vikrami thanvi medhavi vikramak kramaha anuththamo duraadarsha krithangya krudiraathmavan 9 suresas saranam sarma vishvaredhaha prajabhavaha ahas samvathsaro vyaala prathyayas sarvadarsanaha 10 ajas sarvesvaras siddhas siddhis sarvadhi rachyudaha vrushaghapremeyaathma sarvayoga vinisrudhaha vasur vasumanaas sathyas samaathma sammidhas sama amogha pundarikatcho vrishakarma vrishaakrudhihi 12
10
[10] rudro bahusira babrur vishwayonis susisravaha amruths saasvadas sthanoor varaaroha mahaadayan 13 sarvagas sarvithbaanur vishvaksena janaardhanaha vedo vedavidhavyango vedhango vedavith kavihi 14 lokaathyatchas suraathyatcho dharmaathyatchaha kridaakrudhaha chadhuraathma chadhurvyuhas chadhurdhamshtras chadurpujaha 15 prajishnur bhojhanam bhoktha sahishnur jagadadijaha anako vijayo jetha vishwayoni punarvasoohu 16 upendhro vaamanaha pramsuhu amogas susirurjitha adeendhras sangrahas sargo druthaathma niyamo Yamaha 17
11
[11] vethyo vaithyas sadhayogi veeraha maadhavo madhuhu adheenthriyo mahaamayo mahothsaho mahaabalaha 18 mahaabhuththir mahaaveeryo mahaasakthir mahaathyudhihi anirdesyavabuhu sreemaana meyaathma mahaathri thrithkaha 19 maheshwaso maheebartha srinivaasas sadhaam gathihi anirudhdhas suraanandho govindho govithaam pathihi 20 mareesiir dhamano hamsah suparno bhujagottamah hiranyanaabhah sutapaah padmanabha prajaapathih 21 amrityus sarva drik simhah san dhaataa sandhimaan sthirah ajo durmarshanah saastaa visrutaatmaa suraarihaa 22
12
[12] gurur-gurutamoh dhaama satays satya paraakramah nimisho a nimishah sragvee vachaspatir udaara dheeh 23 agraneer-graamaneeh sreemaan nyaayo netaa sameeranah sahasra-moordhaa visvaatmaa sahasraakshas-sahasrapaat. 24 aavartano nivrittaatmaa samvritah sam-pramardanah ahassamvartako vahnir anilo dharaneedharah. 25 suprasaadah prasannaatmaa visva-dhrik- visvablluk- vibhuh satkartaa satkritah saadhur jahnur-naaraayano narah. 26 asankhyeyo-aprameyaatmaa visishtah sishta-krit-suchih siddhaarthah siddhasankalpah siddhidah siddhisaadhanah. 27
13
[13] vrishaahee vrishabho vishnur-vrishaparvaa vrishodarah vardhano vardhamaanascha viviktah sruti-saagarah. 28 subhujo durdharo vaagmee mahendro vasudo vasuh naika-roopo brihad-roopah sipivishtah prakaasanah. 29 ojas-tejo-dyutidharah prakaasa-aatmaa prataapanah riddhah spashtaaksharo mantras-chandraamsur-bhaaskara- dyutih. 30 amritaamsoodbhavo bhaanuh sasabinduh suresvarah aushadham jagatas-setuh satya-dharma-paraakramah. 31 bhoota-bhavya-bhavan-naathah pavanah paavano-analah kaamahaa kaamakrit-kaantah kaamah kaamapradah prabhuh. 32
14
[14] yugaadi-krit yugaavarto naikamaayo mahaasanah adrisyo vyaktaroopascha sahasrajit anantajit. 33 ishto visishtah sishteshtah sikhandee nahusho vrishah krodhahaa krodhakrit kartaa visvabaahur maheedharah. 34 achyutuh prathitah praanah praanado vaasavaanujah apaam nidhiradhishthaanam apramattah pratishthitah 35 skandah skanda-dharo dhuryo varado vaaryuvaahanah vasudevo brihat bhaanur aadidevah purandarah. 36 asokastaaranastaarah soorah saurih-janesvarah anukoolah sataavarttah padmee padmanibhekshanah. 37 padmanaabho-arvindaakshah padmagarbhah sareerabhrit maharddhi-riddhah uriddhaatmaa mahaakshah gantdadhvajah. 38
15
[15] atulah sarabhah bheemah samayajno havirharih sarvalakshanalakshanyah lakshmeevaan samitinjayah. 39 viksharo rohito maargo hetur daamodarah sahah maheedharo mahaabhaago vegavaanamitaasanah. 40 udbhavah kshubhano devah sreegarbhah paramesvarah karanam kaaranam kartaa vikartaa gahano guhah. 41 vyavasaayo vyavasthaanah samsthaanah sthaanado-dhruvah pararddhih paramaspashtah-tushtah pushtah subhekshanah. 42 raamo viraamo virajo maargo neyo nayo-anayah veerah saktimataam-sreshthah dharmo dharmaviduttamah. 43 vasikunthah purushah praanah praanadah pranavah prithuh hiranyagarbhah satrughno vyaapto vaayuradhokshajah. 44
16
[16] rituh sudarsanah kaalah parameshthee parigrahah ugrah samvatsaro daksho visraamo visva-dakshinah. 45 vistaarah sthaavarah sthaanuh pramaanam beejamavyayam artho anartho mahaakoso mahaabhogo mahaadhanah. 46 anirvinnah sthavishtho-abhoordharma-yoopo mahaa-makhah nakshatranemir nakshatree kshamah kshaamahsameehanah. 47 yajnah ijyo mahejyashcha kratuh satram sataam gatih sarvadarshee vimuktaatmaa sarvajno jnaanamuttamam. 48 suvratah sumukhah sookshmah sughoshah sukhadah suhrit manoharo jita-krodho veerabaahurvidaaranah. 49 svaapanah svavaso vyaapee naikaatmaa naikakarmakrit vatsaro vatsalo vatsee ratnagarbho dhanesvarah. 50
17
[17] dharmagub dharmakrit dharmee sadasatksharamaksharam avijnaataa sahasraamsur vidhaataa kritalakshanah. 51 gabhastinemih sattvasthah simho bhootamahesvarah aadidevo mahaadevo deveso devabhrit guruh. 52 uttaro gopatirgoptaa jnaanagamyah puraatanah sareera bhootabhritbhoktaa kapeendro bhooridakshinah. 53 somapo-amritapah somah purujit purushottamah vinayo jayah satyasandho daasaarhah saatvataam patih. 54 jeeva vinayitaa-saakshee mukundo-amitavikramah ambhanidhiranantaatmaa mahadadhisayo-antakah. 55 ajo mahaarhah svaabhaavyo jitaamitrah pramodanah aanando nandano nandah satyadharmaa trivikramah. 56
18
[18] maharshih kapilaachaaryah kritajno medineepatih tripadastridasaadhyaksho mahaasringah kritaantakrit. 57 mahaavaraaho govindah sushenah kanakaangade guhyo gabheero gahano guptaschakragadaadharah. 58 vedhaah svaangojitah krishno dridhah sankarshanochyutah varuno vaaruno vrikshah pushkaraaksho mahaamanaah. 59 bhagavaan bhagahaanandee vanamaalee halaayudhah aadityo jyotiraadityah sahishnurgatisattamah. 60 sudhanvaa khandaparasurdaaruno dravinnapradhah divah-sprik sarvadrik vyaaso vaachaspatirayonijah. 61 trisaamaa saamagah .Saama nirvaanam bheshajam bhishak samnyaasakrit-sanaah saanto nishthaa saantih paraayanam. 62
19
[19] subhaangah saantidah srashtaa kumudah kuvalesayah gohito gopatir goptaa vrishabhaaksho vrishapriyah. 63 anivartee nivrittaatmaa samksheptaa kshemakrit-sivah sreevatsavakshaah sreevaasah sreepatih sreemataam varah. 64 svakshah svangah sataanando nandirjyotirganesvarah vijitaatmaa vidheyaatmaa salkeertischhinnasamsayah. 65 udeernah sarvataschakshuraneesah saasvatasthirah bhoosayo bhooshano bhootirvisokah sokanaasanah. 66 archishmaanarchitah kumbho visuddhaatmaa visodhanah aniruddhoapratirathah pradyumnoamitavikramah. 67 kaalaneminihaa veerah saurih soorajanesvarah trilokaatmaa trilokesah kesavah kesihaa harih. 68
20
[20] kaamadevah kaamapaalah kaamee kaantah kritaagamah anirdesyavapurvishnurveeroananto dhananjayah. 69 brahmanyo brahmakrit brahmaa brahma brahmavivardhanah brahmavid braahmano brahmee brahmajno braahmanapriyah. 70 mahaakramo mahaakarmaa mahaatejaah mahoragah mahaakraturmahaayajvaa mahaayajno mahaahavih. 71 stavyah stavapriyah stotram stutih stotaa ranapriyah poornah poorayitaa punyah punyakeertiranaamayah. 72 manojavasteerthakaro vasurtaah vasurpradah vasuprado vaasudevo vasurvasumanaah havih. 73 sadgatih satkritih sattaa sadbhootih satparaayanah sooraseno yadusreshthah sannivaasah suyaamunah 74
21
[21] bhootaavaaso vaasudevah sarvaasunilayo-analah darpahaa darpado dripto durdharo-athaaparaajitah. 75 visvamoortirmahaamoortirdeeptamoortiramoortimaan anekamoortiravyaktah satamoortih sataananah. 76 eko naikah savah kah kim yattatpadamanuttamam lokabandhurlokanaatho maadhavo bhaktavatsalah. 77 suvarnavarno hemaango varaangaschandanaangadee veerahaa vishamah soonyo ghritaaseerachalaschalah. 78 amaanee maanado maanyo lokasvaamee trilokadhrik sumedhaa medhajo dhanyah satyamedhah dharaadharah. 79 tejovrisho dyutidharah sarvasastrabhritaam varah pragraho nigraho vyagro naikasringo gadaagrajah. 80
22
[22] Chaturmoortis chaturbaahus chaturvyoohas chaturgatih chaturaatmaa chaturbhaavas chaturvedavidekapaat. 81 samaavarto-anivrittaatmaa durjayo duratikramah durlabho durgamo durgo duraavaaso duraarihaa. 82 subhaango lokasaarangah sutantustantuvardhanah indrakarmaa mahaakarmaa kritakarmaa kritaagamah. 83 udbhavah sundarah sundo ratnanaabhah sulochanah arko vaajasanah sringee jayantah sarvavij-jayee. 84 suvarnabindurakshobh yah sarvavaageesvaresvarah mahaahrado mahaagarto mahaabhooto mahaanidhih. 85 kumudah kundarah kundah parjanyah paavano-anilah amritaaso-amritavapuh sarvajnah sarvatomukhah. 86
23
[23] sulabhahs suvratahs siddhahs satrujit satrutaapanah nyagrodho dumbaro-swatthas chaanooraandhra-nishoo-danah. 87 sahasraarchihs saptajihvahs saptaidhaahs saptavaahanah amoorti ranagho-achintyo bhayakrit bhayanaasanah. 88 anurbrihat krisah sthoolo gunabhrinnirguno mahaan athrudhas svadhrutas svaasyah praagvamso vamsa vardhanah. 89 bhaarabhrit kathito yogee yogeesah sarvakaamadah aasramahs sramanah kshaamah suparno vaayuvaahanah. 90 dhanurdharo dhanurvedo dando damayitaa damah aparaajitahs sarvasaho niyantaa niyamo yamah. 91 sattvavaan saattvikahs satyahs satyadharmaparaayanah abhipraayah priyaarho-arhah priyakrit-preetivardhanah. 92
24
[24] vihaayasagatirjyotih suruchirhutabhug vibhuh ravirvirochanah sooryah savitaa ravilochanah. 93 ananto huutabhug bhoktaa sukhado naikadoagrajah anirvinnah sadaamarshee lokaadhishthaana madbhutah. 94 sanaat sanaatanatamah kapilah kapiravyayah swastidahs swastikrit swasti swastibhuk swastidakshinah. 95 araudrah kundalee chakree vikramyoorjitasaasanah sabdaatigah sabdasahah sisirah sarvareekarah. 96 akroorah pesalo daksho dakshinah kshaminaam varah vidvattamo veetabhayah punyasravanakeertanah. 97 uttaarano dushkritihaa punyo duhsvapna naasanah veerahaa rakshanah santo jeevanah paryavasthitah. 98
25
[25] anantaroopo-anantasreer jitamanyur bhayaapahah chaturasro gabheeraatmaa vidiso vyaadiso disah. 99 anaadirbhoorbhuvo lakshmeeh suveero ruchiraangadah Janano janajanmaadir bheemo bheemaparaakramah. 100 aadhaaranilayo-adhaata pushpahaasah prajaagarah oordhvagah satpathaachaarah praanadah prranavah panah. 101 pramaanam prananilayah praanathrit praanajeevanah tattvam tattvavidekaatmaa janmamrityu jaraatigah. 102 bhoorbhuvah svastarustaarah savitaaa prapitaamahah yajno yajnapatiryajvaa yajnaango yajnavaahmah. 103 yajnabhrid yajnakrid yajnee yajnabhug yajnasaadhana yajnaantakrid yajnaguhyam annamannaada eva cha. 104
26
[26] aatnayonih svayamjaato vaikhaanahs saamakgaayanah devakeenandanahs srashtaa kshiteesah paapanaasanah. 105 Samkhabhirn nandakee chakree saarngadhanvaa gadaadharah Rathaangapaani rakshobhyahs sarvapraharanaayudhah. 106 Sri sarvapraharanaayudhah om namah iti [VANAMAALI GADHI SAARNGI SANGI CHAKRI SA NANDHAGI SRIMAN NARAYANO VISHNUR VAASUDHEVO ABHI RATCHADHU.] 3 times to be repeated then proceed.. sri vaasudevoh apiratchadhu om namah ithi Itidam Kirtaniyasya Keshavasya Mahatmanahah Naamnaam Sahasram Divyaanaam Asheshena Prakeerthitham 108
27
[27] Ya Idam Srunuyaan Nityam Yaschaapi Parikeertayet Naashubham Praapnuyaat Kinchit Somutreha Cha Maanavah 109 Vedanthago brahmanah syatksatriyo vijayi bhavet vaisyo dhanasamrudhdhahs syacchudrah sukhamavapnuyaat 110 Dharmarthi prapnuyaddharma arthaarthi saartha maapnuyaath kamanavapnuyatkami prajarthi prapnuyatprajam 111 Bhaktimaan Yah sadotthyaay suchis tadgata maanasahah Bhaktimaan Yah Sadotthyaaya Suchis-tadgata Maanasahah Sahasram Vaasudevasya Naamnaam Etat Prakeertayet 112 Yashah prapnoti vipulam Jnaati Praadhaanyam Eva Cha Achalam Sriyam Aapnoti Sreyah Praapnotyanuttamam 113
28
[28] Dharmarthi prapnuyaddharma arthaarthi saartha maapnuyaath kamanavapnuyatkami prajarthi prapnuyatprajam 111 Bhaktimaan Yah sadotthyaay suchis tadgata maanasahah Bhaktimaan Yah Sadotthyaaya Suchis-tadgata Maanasahah Sahasram Vaasudevasya Naamnaam Etat Prakeertayet 112 Yashah prapnoti vipulam Jnaati Praadhaanyam Eva Cha Achalam Sriyam Aapnoti Sreyah Praapnotyanuttamam 113 Na Bhyam Kvachid Aapnoti Veeryam Tejasya Vindati Bhavtyarogo Dyutimaan Baala roopa gunaanvitahah 114 Rogarto muchyathey rogad baddho muchyeta bandhanat bhavyanmuchyeta bhitastu muchyetapanna apadahah 115
29
[29] Durganyatitaratyasu purushah purushottamam stuvannamasahasrena nityam bhakthisamanvitaha 116 Vaasudeva ashrayo Martyo Vaasudeva Paraayanahah Sarva Paapa Vishudhaatma Yaati Brahma Sanaatanam 117 Na vasudevabhaktanamasubham vidyatey kvachit janmamrityujara vyadhi bhayam naivobhajayate 118 Imam stavamadhiyanah sraddha bhaktisamav vitaha yujyedaatma sukhakshanthi sri thridhi samrudhi keerthibhihi 119 Na krodo na cha maatwaryam na lobho nadubhamatihi bhavanti kridha punyanaam bhakthanaam purushoththamey 120 Dyauh sachandraarka nakshatraa kham diso bhoor mahodhadhih vasudevasya viryena vithrudhaani mahaathmana
30
[30] Sasurasuragandharvam sayatchoraga rakshasam jagadvase vartatedham krishnasya saraasaram 122 Indriyani mano bhuddhis sathvam thejo bhalam thrudihi vasudevatmakanyaahu kshetram kshetrangnya yevasaa 123 Sarvagamaanamaachara prathamam parikalpathe achaaraprathamo dharmo dharmasya prabhurachyudaha 124 Rishayah pitaro deva mahabhutani dhathava jangamajangamamanjedham jagan naarayanothbhavam 125 Yogho jnanam tatha sankhyam vidyah silpadi karma cha vedha saastrani vigyaanaam yedhath sarvam janaardhanaath 126 Eko vishnur mahabhootham bruthakbhoothaanya neghasa threenlokaan vyapya bhoothathma pungthey vishwabhukavyayah 127
31
[31] Imam stavam bhagavato vishnorvyasena keerthitham padethya ichcheth purushasreya praapthum sughaanisa 128 Vishveshwaramajam devam jagataha prabhavaabyaham bhanjanti ye pushkaraatcham nate yanti paraabhavam NA TE YANTI PARABHAVAM OM NAMA ITI ARJUNA UVACHA Padmapatra visaalaksha padmanabha surottama bhaktanam manurakthanam trata bhava janardhana 130 SRI BHAGHAVAANUVACHA Yo maam namasahasrena sthothumichchadi paandhava soha mekena slokena stuta eva na samsayah
32
[32] STUTU YEVANA SAMSAYAH OM NAMA ITI VYASA UVACHA Vaasanaath vasudevasya vaasithamthey jagthrayam sarvabhutanivaso si vasudeva namostu te SRI VASUDEVO NAMOSTU TE OMNAMA ITI PARVATU VACHA Kenopayena laghuna visnor nama sahasragham patyadhey panditairnityam srothumichcham yaham parabho 133 EASWARA UVACHA SRI RAMA RAMA RAMEDHI RAMEY RAAMEY MANORAMEY SAHASRANAMA THATHTHULLIYAM RAMA NAMA VARAANANEY 134 TO BE REPEATED THREE TIMES THEN PROCEED
33
[33] Brahmovacha Namo’stvananthaya sahasramoorthaye sahasra paadatchi sirorubahavey Sahasranamne purushaya sasvate sahasrakoti yughadaariney namaha SRI SAHASRAKOTI YUGHADAARINEY OM NAMA ITI SANJAY UVACHA Yatra yogeswarah krishno yatra partho dhanurdharah tatra srirvijayo bhutirdhruva nitirmatirmama SRI BHAGAVANUVACHA Anan yas chinthayanto maam ye janah paryupasate tesam nityabhiyukatanam yogaksemam vahamyaham
34
[34] Parithranaya saadhunaam vinasaya cha duskrtam dharma samsthaabhanarthaya sambhavaami yuge yuge Arta visannah sithilacha bhitah ghoresu cha vyadhisu vartamanaha sankirtya narayanasabdamatram vimuktha dhukkhas sukhino bhavanthu Idhi sri mahabharathey sadhasaahasrikayam samhithayam vaiyasikyam anusaasaniga parvani, bheeshma yudishtra samvadhey sree vishnor divya sahasranama sthothram sampoornam… Sarvey janaha sukhino bhavanthuhu..
Similar presentations
© 2025 SlidePlayer.com Inc.
All rights reserved.